Loading...
अथर्ववेद > काण्ड 4 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 7
    सूक्त - मृगारः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    ति॒ग्ममनी॑कं विदि॒तं सह॑स्व॒न्मारु॑तं॒ शर्धः॒ पृत॑नासू॒ग्रम्। स्तौमि॑ म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    ति॒ग्मम् । अनी॑कम् । वि॒दि॒तम् । सह॑स्वत् । मारु॑तम् । शर्ध॑: । पृत॑नासु । उ॒ग्रम् । स्तौमि॑ । म॒रुत॑: । ना॒थि॒त: । जो॒ह॒वी॒मि॒ । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.७॥


    स्वर रहित मन्त्र

    तिग्ममनीकं विदितं सहस्वन्मारुतं शर्धः पृतनासूग्रम्। स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    तिग्मम् । अनीकम् । विदितम् । सहस्वत् । मारुतम् । शर्ध: । पृतनासु । उग्रम् । स्तौमि । मरुत: । नाथित: । जोहवीमि । ते । न: । मुञ्चन्तु । अंहस: ॥२७.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 7

    Meaning -
    The creative vision, power and potential of the Maruts, sharp, war-like, patient yet challenging, penetrative and pioneering in the struggle of life, is realised and known. Prayerful, suppliant, weak but not fallen and alienated, I invoke the Maruts, celebrate and call upon them, may they save us from sin, sufferance and distress, and help us march on.

    इस भाष्य को एडिट करें
    Top