Loading...
अथर्ववेद > काण्ड 4 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 3
    सूक्त - मृगारः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ। श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    पय॑: । धे॒नू॒नाम् । रस॑म् । ओष॑धीनाम् । ज॒वम् । अर्व॑ताम् । क॒व॒य॒: । ये । इन्व॑थ । श॒ग्मा । भ॒व॒न्तु॒ । म॒रुत॑: । न॒: । स्यो॒ना: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.३॥


    स्वर रहित मन्त्र

    पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ। शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    पय: । धेनूनाम् । रसम् । ओषधीनाम् । जवम् । अर्वताम् । कवय: । ये । इन्वथ । शग्मा । भवन्तु । मरुत: । न: । स्योना: । ते । न: । मुञ्चन्तु । अंहस: ॥२७.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 3

    Meaning -
    Poetic powers and forces of creative vision and self-control who increase, invigorate and intensify the milk of cows, sap of herbs and the speed and impulse of the powers of progress, may the Maruts, we pray, be kind and gracious to us and save us from sin and sufferance.

    इस भाष्य को एडिट करें
    Top