अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - पृथिवी
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
पृ॑थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः। सा मे॒ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
स्वर सहित पद पाठपृ॒थि॒वी । धे॒नु: । तस्या॑: । अ॒ग्नि: । व॒त्स: । सा । मे॒ । अ॒ग्निना॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.२॥
स्वर रहित मन्त्र
पृथिवी धेनुस्तस्या अग्निर्वत्सः। सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥
स्वर रहित पद पाठपृथिवी । धेनु: । तस्या: । अग्नि: । वत्स: । सा । मे । अग्निना । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 2
Subject - Divine Prosperity
Meaning -
The earth is a mother cow, Agni, fire and magnetic energy, is her calf. May the earth, with her calf-like energy, give me the energy and power I need for my earthly fulfilment leading to prime health, long age, progeny, nourishment, wealth, honour and excellence. This is the prayer in homage to the mother in truth of thought, word and deed.