अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - अग्निः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
स्वर सहित पद पाठअ॒न्तरि॑क्षे । वा॒यवे॑ । सम् । अ॒न॒म॒न् । स: । आ॒र्ध्नो॒त् । यथा॑ । अ॒न्तरि॑क्षे । वा॒यवे॑ । स॒म्ऽअन॑मन् । ए॒व । मह्म॑म् । स॒म्ऽनम॑: । सम् । न॒म॒न्तु॒ ॥३९.३॥
स्वर रहित मन्त्र
अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। यथान्तरिक्षे वायवे समनमन्नेवा मह्यं संनमः सं नमन्तु ॥
स्वर रहित पद पाठअन्तरिक्षे । वायवे । सम् । अनमन् । स: । आर्ध्नोत् । यथा । अन्तरिक्षे । वायवे । सम्ऽअनमन् । एव । मह्मम् । सम्ऽनम: । सम् । नमन्तु ॥३९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 3
Subject - Divine Prosperity
Meaning -
People honour and adore Vayu energy in the firmament. The energy and generosity of Vayu from the sky blesses them with prosperity. Just as people adore Vayu in the sky, so may favours of Vayu come to me and lead me to prosperity and humility.