Loading...
अथर्ववेद > काण्ड 4 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 7
    सूक्त - अङ्गिराः देवता - दिशः छन्दः - त्रिपदा महाबृहती सूक्तम् - सन्नति सूक्त

    दि॒क्षु च॒न्द्राय॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॑ दि॒क्षु च॒न्द्राय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥

    स्वर सहित पद पाठ

    दि॒क्षु । च॒न्द्राय॑ । सम् । अ॒न॒म॒न् । स: । आ॒र्ध्नो॒त् । यथा॑ । दि॒क्षु । च॒न्द्राय॑ । स॒म्ऽअन॑मन् । ए॒व । मह्य॑म् । स॒म्ऽनम॑: । सम् । न॒म॒न्तु॒ ॥३९.७॥


    स्वर रहित मन्त्र

    दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्। यथा दिक्षु चन्द्राय समनमन्नेवा मह्यं संनमः सं नमन्तु ॥

    स्वर रहित पद पाठ

    दिक्षु । चन्द्राय । सम् । अनमन् । स: । आर्ध्नोत् । यथा । दिक्षु । चन्द्राय । सम्ऽअनमन् । एव । मह्यम् । सम्ऽनम: । सम् । नमन्तु ॥३९.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 7

    Meaning -
    People love and adore the moon in quarters of space. The moon blesses them with the prosperity of peace and herbal soma. Just as people turn to the moon and adore her in space, so may favours of the moon come to me and lead me to abundance of peace and joy with humility.

    इस भाष्य को एडिट करें
    Top