अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 10
स॒मा नौ॒ बन्धु॑र्वरुण स॒मा जा वेदा॒हं तद्यन्ना॑वे॒षा स॒मा जा। ददा॑मि॒ तद्यत्ते॒ अद॑त्तो॒ अस्मि॒ युज्य॑स्ते स॒प्तप॑दः॒ सखा॑स्मि ॥
स्वर सहित पद पाठस॒मा । नौ॒ । बन्धु॑: । व॒रु॒ण॒ । स॒मा । जा । वेद॑ । अ॒हम् ।तत् । यत् । नौ॒ । ए॒षा । स॒मा । जा । ददा॑मि । तत् । यत् । ते॒ । अद॑त्त: । अस्मि॑ । युज्य॑: । ते॒ । स॒प्तऽप॑द: । सखा॑ । अ॒स्मि॒ ॥११.१०॥
स्वर रहित मन्त्र
समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन्नावेषा समा जा। ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥
स्वर रहित पद पाठसमा । नौ । बन्धु: । वरुण । समा । जा । वेद । अहम् ।तत् । यत् । नौ । एषा । समा । जा । ददामि । तत् । यत् । ते । अदत्त: । अस्मि । युज्य: । ते । सप्तऽपद: । सखा । अस्मि ॥११.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 10
Subject - Lord Supreme
Meaning -
“O Varuna, our kinship and fraternity is equal and constant, our nature and manifestation in the world is equal and constant. I also know how this kinship and nature is equal and constant. I now offer and surrender to you what I have not so far offered and surrendered to you. I am a companion, with you and at your service. I am your friend and I would join you at seven steps from here.