Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 10
    सूक्त - अथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - संपत्कर्म सूक्त

    स॒मा नौ॒ बन्धु॑र्वरुण स॒मा जा वेदा॒हं तद्यन्ना॑वे॒षा स॒मा जा। ददा॑मि॒ तद्यत्ते॒ अद॑त्तो॒ अस्मि॒ युज्य॑स्ते स॒प्तप॑दः॒ सखा॑स्मि ॥

    स्वर सहित पद पाठ

    स॒मा । नौ॒ । बन्धु॑: । व॒रु॒ण॒ । स॒मा । जा । वेद॑ । अ॒हम् ।तत् । यत् । नौ॒ । ए॒षा । स॒मा । जा । ददा॑मि । तत् । यत् । ते॒ । अद॑त्त: । अस्मि॑ । युज्य॑: । ते॒ । स॒प्तऽप॑द: । सखा॑ । अ॒स्मि॒ ॥११.१०॥


    स्वर रहित मन्त्र

    समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन्नावेषा समा जा। ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥

    स्वर रहित पद पाठ

    समा । नौ । बन्धु: । वरुण । समा । जा । वेद । अहम् ।तत् । यत् । नौ । एषा । समा । जा । ददामि । तत् । यत् । ते । अदत्त: । अस्मि । युज्य: । ते । सप्तऽपद: । सखा । अस्मि ॥११.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 10

    Meaning -
    “O Varuna, our kinship and fraternity is equal and constant, our nature and manifestation in the world is equal and constant. I also know how this kinship and nature is equal and constant. I now offer and surrender to you what I have not so far offered and surrendered to you. I am a companion, with you and at your service. I am your friend and I would join you at seven steps from here.

    इस भाष्य को एडिट करें
    Top