अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 3
स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः। न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये ॥
स्वर सहित पद पाठस॒त्यम् । अ॒हम् ।ग॒भी॒र: । काव्ये॑न । स॒त्यम् । जा॒तेन॑ । अ॒स्मि॒ । जा॒तऽवे॑दा: । न । मे॒ । दा॒स: । न । आर्य॑: । म॒हि॒ऽत्वा । व्र॒तम् । मी॒मा॒य॒ । यत् । अ॒हम् । ध॒रि॒ष्ये ॥११.३॥
स्वर रहित मन्त्र
सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः। न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥
स्वर रहित पद पाठसत्यम् । अहम् ।गभीर: । काव्येन । सत्यम् । जातेन । अस्मि । जातऽवेदा: । न । मे । दास: । न । आर्य: । महिऽत्वा । व्रतम् । मीमाय । यत् । अहम् । धरिष्ये ॥११.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 3
Subject - Lord Supreme
Meaning -
“True it is I am deep and serious, unfathomable, unknowable beyond thought and words. I am all wise and omniscient by virtue of the true wisdom of the poetry of existence and all that is in existence itself. Neither the noble nor the ignoble with all their power and potential can ever comprehend the law and discipline which I ordain and sustain.”