अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 10
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
ये स॒हस्र॒मरा॑ज॒न्नास॑न्दशश॒ता उ॒त। ते ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा वै॑तह॒व्याः परा॑भवन् ॥
स्वर सहित पद पाठये । स॒हस्र॑म् । अरा॑जन् । आस॑न् । द॒श॒ऽश॒ता: । उ॒त । ते । ब्रा॒ह्म॒णस्य॑ । गाम् । ज॒ग्ध्वा । वै॒त॒ऽह॒व्या: । परा॑ । अ॒भ॒व॒न् ॥१८.१०॥
स्वर रहित मन्त्र
ये सहस्रमराजन्नासन्दशशता उत। ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥
स्वर रहित पद पाठये । सहस्रम् । अराजन् । आसन् । दशऽशता: । उत । ते । ब्राह्मणस्य । गाम् । जग्ध्वा । वैतऽहव्या: । परा । अभवन् ॥१८.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 10
Subject - Brahma Gavi
Meaning -
The revilers of divinity who may shine and blaze and rule a thousand ways of strength and prosperity, who may be in tens, hundreds or even thousands well provided with yajnic materials, yet having violated and eaten up the Brahmana’s Cow, they become self- deprived and fall exhausted and defeated.