अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अ॒क्षद्रु॑ग्धो राज॒न्यः॑ पा॒प आ॑त्मपराजि॒तः। स ब्रा॑ह्म॒णस्य॒ गाम॑द्याद॒द्य जी॒वानि॒ मा श्वः ॥
स्वर सहित पद पाठअ॒क्षऽद्रु॑ग्ध: । रा॒ज॒न्य᳡: । पा॒प: । आ॒त्म॒ऽप॒रा॒जि॒त: । स: । ब्रा॒ह्म॒णस्य॑ । गाम् । अ॒द्या॒त् । अ॒द्य । जी॒वा॒नि॒ । श्व: ॥१८.२॥
स्वर रहित मन्त्र
अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः। स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥
स्वर रहित पद पाठअक्षऽद्रुग्ध: । राजन्य: । पाप: । आत्मऽपराजित: । स: । ब्राह्मणस्य । गाम् । अद्यात् । अद्य । जीवानि । श्व: ॥१८.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 2
Subject - Brahma Gavi
Meaning -
If the ruler of the people is sinful, spiritually broken by sensual indulgence, creates hate and division among people for personal gain and gambles with their interests, and if he violates the Brahmana’s Cow, then he may last for today but not tomorrow. Tomorrow he must go.