अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 10
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
वि॒षमे॒तद्दे॒वकृ॑तं॒ राजा॒ वरु॑णोऽब्रवीत्। न ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा रा॒ष्ट्रे जा॑गार॒ कश्च॒न ॥
स्वर सहित पद पाठवि॒षम् । ए॒तत् । दे॒वऽकृ॑तम् । राजा॑ । वरु॑ण: । अ॒ब्र॒वी॒त् । न । ब्रा॒ह्म॒णस्य॑ । गाम् । ज॒ग्ध्वा । रा॒ष्ट्रे । जा॒गा॒र॒ । क: । च॒न ॥१९.१०॥
स्वर रहित मन्त्र
विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्। न ब्राह्मणस्य गां जग्ध्वा राष्ट्रे जागार कश्चन ॥
स्वर रहित पद पाठविषम् । एतत् । देवऽकृतम् । राजा । वरुण: । अब्रवीत् । न । ब्राह्मणस्य । गाम् । जग्ध्वा । राष्ट्रे । जागार । क: । चन ॥१९.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 10
Subject - Brahma Gavi
Meaning -
The omnipotent ruler of the world, Varuna, all protector, has said and ordained thus: O man, this Brahmana’s Cow is virtual poison created by divinities for the unholy. Having eaten of this Brahmana’s Cow, no one can live and keep awake in the Rashtra.