अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 11
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
नवै॒व ता न॑व॒तयो॒ या भूमि॒र्व्य॑धूनुत। प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ॥
स्वर सहित पद पाठनव॑ । ए॒व । ता: । न॒व॒तय॑: । या: । भूमि॑: । विऽअ॑धूनुत । प्र॒ऽजाम् । हिं॒सि॒त्वा। ब्राह्म॑णीम् । अ॒स॒म्ऽभ॒व्यम् । परा॑ । अ॒भ॒व॒न् ॥१९.११॥
स्वर रहित मन्त्र
नवैव ता नवतयो या भूमिर्व्यधूनुत। प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥
स्वर रहित पद पाठनव । एव । ता: । नवतय: । या: । भूमि: । विऽअधूनुत । प्रऽजाम् । हिंसित्वा। ब्राह्मणीम् । असम्ऽभव्यम् । परा । अभवन् ॥१९.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 11
Subject - Brahma Gavi
Meaning -
Let them be nine and ninety so powerful that they can shake the globe. Yet, having violated the wishes and interests of the holy Brahmanic people, they would face defeat and fall beyond all possible recovery.