अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - ब्रह्मगवी सूक्त
ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑। पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ॥
स्वर सहित पद पाठये । बृ॒हत्ऽसा॑मानम् । अ॒ङ्गि॒र॒सम् । आर्प॑यन् । ब्रा॒ह्म॒णम् । जना॑: । पेत्व॑: । तेषा॑म् । उ॒भ॒याद॑म् । अवि॑: । तो॒कानि॑ । आ॒व॒य॒त् ॥१९.२॥
स्वर रहित मन्त्र
ये बृहत्सामानमाङ्गिरसमार्पयन्ब्राह्मणं जनाः। पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥
स्वर रहित पद पाठये । बृहत्ऽसामानम् । अङ्गिरसम् । आर्पयन् । ब्राह्मणम् । जना: । पेत्व: । तेषाम् । उभयादम् । अवि: । तोकानि । आवयत् ॥१९.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 2
Subject - Brahma Gavi
Meaning -
Those people who reject, violate and desecrate the Angiras, servant of Divinity dear as breath of life and brilliant as blazing embers, dedicated to Brhat Samans, songs of the Lord, lose all: the Lord all protector, destroyer of evil stalls their growth and holds their future possibilities in the jaws of retribution.