Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 5
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - विराट्पथ्या बृहती सूक्तम् - तक्मनाशन सूक्त

    ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः। याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥

    स्वर सहित पद पाठ

    ओक॑: । अ॒स्य॒ । मूज॑ऽवन्त: । ओक॑: । अ॒स्य॒ । म॒हा॒ऽवृ॒षा: । याव॑त् । जा॒त: । त॒क्म॒न् । तावा॑न् । अ॒सि॒ । बल्हि॑केषु । नि॒ऽओ॒च॒र: ॥२२.५॥


    स्वर रहित मन्त्र

    ओको अस्य मूजवन्त ओको अस्य महावृषाः। यावज्जातस्तक्मंस्तावानसि बल्हिकेषु न्योचरः ॥

    स्वर रहित पद पाठ

    ओक: । अस्य । मूजऽवन्त: । ओक: । अस्य । महाऽवृषा: । यावत् । जात: । तक्मन् । तावान् । असि । बल्हिकेषु । निऽओचर: ॥२२.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 5

    Meaning -
    It spreads in areas of munja grass. Its place is the areas of heavy rains. Ever since it has arisen, it has been observed in troublesome areas of the strong.

    इस भाष्य को एडिट करें
    Top