अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 13
सूक्त - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - गर्भाधान सूक्त
प्रजा॑पते॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः। पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ॥
स्वर सहित पद पाठप्रजा॑ऽपते । श्रेष्ठे॑न । रू॒पेण॑ । अ॒स्या: । नार्या॑: । ग॒वी॒न्यो: । पुमां॑सम् । पु॒त्रम् । आ । धे॒हि॒ । द॒श॒मे । मा॒सि । सूत॑वे ॥२५.१३॥
स्वर रहित मन्त्र
प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः। पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥
स्वर रहित पद पाठप्रजाऽपते । श्रेष्ठेन । रूपेण । अस्या: । नार्या: । गवीन्यो: । पुमांसम् । पुत्रम् । आ । धेहि । दशमे । मासि । सूतवे ॥२५.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 13
Subject - Garbhadhanam
Meaning -
O Prajapati, universal father of the children of nature and humanity, sustain and mature virile progeny with noblest form and character in the womb of this mother between her groins to be born on maturation in the tenth month.