अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भाधान सूक्त
सवि॑तः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः। पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ॥
स्वर सहित पद पाठसवि॑त: । श्रेष्ठे॑न । रू॒पेण॑ । अ॒स्या: । नार्या॑: । ग॒वी॒न्यो: । पुमां॑सम् । पु॒त्रम् । आ । धे॒हि॒ । द॒श॒मे । मा॒सि । सूत॑वे ॥२५.१२॥
स्वर रहित मन्त्र
सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः। पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥
स्वर रहित पद पाठसवित: । श्रेष्ठेन । रूपेण । अस्या: । नार्या: । गवीन्यो: । पुमांसम् । पुत्रम् । आ । धेहि । दशमे । मासि । सूतवे ॥२५.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 12
Subject - Garbhadhanam
Meaning -
O Savita, lord creator, sustain and mature virile progeny with noblest form and character in the womb of this mother between her groins to be born on maturation in the tenth month.