अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 2
सूक्त - बृहद्दिवोऽथर्वा
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑। अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
स्वर सहित पद पाठअग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । त्वम् । न॒: । गो॒पा: । परि॑ । पा॒हि॒ । वि॒श्वत॑: ।अपा॑ञ्च: । य॒न्तु॒ । नि॒ऽवता॑ । दू॒र॒स्यव॑: । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥३.२॥
स्वर रहित मन्त्र
अग्ने मन्युं प्रतिनुदन्परेषां त्वं नो गोपाः परि पाहि विश्वतः। अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत् ॥
स्वर रहित पद पाठअग्ने । मन्युम् । प्रतिऽनुदन् । परेषाम् । त्वम् । न: । गोपा: । परि । पाहि । विश्वत: ।अपाञ्च: । यन्तु । निऽवता । दूरस्यव: । अमा । एषाम् । चित्तम् । प्रऽबुधाम् । वि । नेशत् ॥३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 2
Subject - Strength and Victory
Meaning -
O fire and passion of life, Agni, leading light of humanity, challenging and throwing out the power and passion of those others, our adversaries, be our guide and protect us all round for our advance. Let our abusers go down and out, and let the morale of those too who are awake and alert in their position be cast down to naught. (The struggle is both for higher personality in the individual context and social advancement in the collective context of humanity, and the prayer is for conquest of the ego and egoistic divisive interests for the attainment of higher and universal values.)