अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 11
सूक्त - बृहद्दिवोऽथर्वा
देवता - आदित्यगणः, रुद्रगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः। इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी ॥
स्वर सहित पद पाठअ॒र्वाञ्च॑म् । इन्द्र॑म् । अ॒मुत: । ह॒वा॒म॒हे॒ । य: । गो॒ऽजित् । ध॒न॒ऽजित् । अ॒श्व॒ऽजित् । य: । इ॒मम् । न॒: । य॒ज्ञम् । वि॒ऽह॒वे । शृ॒णो॒तु॒ । अ॒स्माक॑म् । अ॒भू॒: । ह॒रि॒ऽअ॒श्व॒ । मे॒दी ॥३.११॥
स्वर रहित मन्त्र
अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः। इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥
स्वर रहित पद पाठअर्वाञ्चम् । इन्द्रम् । अमुत: । हवामहे । य: । गोऽजित् । धनऽजित् । अश्वऽजित् । य: । इमम् । न: । यज्ञम् । विऽहवे । शृणोतु । अस्माकम् । अभू: । हरिऽअश्व । मेदी ॥३.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 11
Subject - Strength and Victory
Meaning -
We invoke Indra, lord omnipotent, from there on top of divine sovereignty and yet present here right in front at the universal human level, Indra who is the winner of lands, cows, culture and enlightenment, who is the winner of wealth, honour and excellence, and who is the winner of horses, advancement and attainment of the highest goal for us. May the lord hear our invocation and prayer in this yajnic battle of progress. May the lord be gracious, who commands all the contrary- complementarities of nature and humanity and raise us to the level of divine love and grace. (This hymn is the song of the ascent of life from human to the divine which is the highest possible attainment for humans on the personal as well as on the organisational level. Personal progress is the threefold growth of body, mind and spirit. Similarly socio- organisational progress too is threefold, individual, collective and global upto the cosmic. Joining both dimensions, we have the physical, mental and spiritual growth of the individual, social and cosmic personality of existence as it is.)