Loading...
अथर्ववेद > काण्ड 6 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 2
    सूक्त - शौनक् देवता - मेधा छन्दः - उरोबृहती सूक्तम् - मेधावर्धन सूक्त

    मे॒धाम॒हं प्र॑थ॒मां ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम्। प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे ॥

    स्वर सहित पद पाठ

    मे॒धाम् । अ॒हम् । प्र॒थ॒माम् । ब्रह्म॑णऽवतीम् । ब्रह्म॑ऽजूताम् । ऋषि॑ऽस्तुताम् । प्रऽपी॑ताम् । ब्र॒ह्म॒चा॒रिऽभि॑: । दे॒वाना॑म् । अव॑से । हु॒वे॒ ॥१०८.२॥


    स्वर रहित मन्त्र

    मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम्। प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥

    स्वर रहित पद पाठ

    मेधाम् । अहम् । प्रथमाम् । ब्रह्मणऽवतीम् । ब्रह्मऽजूताम् । ऋषिऽस्तुताम् । प्रऽपीताम् । ब्रह्मचारिऽभि: । देवानाम् । अवसे । हुवे ॥१०८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 2

    Meaning -
    For worship of the divinities and for protection and promotion of divine faculties and achievements, I invoke and inculcate Medha, noble intelligence, first and highest God-given human faculty, treasure trove of divine consciousness and knowledge, adored by Brahmanas, loved by Rshis, and served, valued and developed by Brahmacharis, disciplined young seekers of knowledge.

    इस भाष्य को एडिट करें
    Top