अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 4
यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः। तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥
स्वर सहित पद पाठयाम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥
स्वर रहित मन्त्र
यामृषयो भूतकृतो मेधां मेधाविनो विदुः। तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥
स्वर रहित पद पाठयाम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 4
Subject - Intelligence
Meaning -
With that noble intelligence which the wise sages of vision and creative-inventive mind knew, had and developed, O Agni, lord of light, bless me, and make me wise and creative with the vision divine.