अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 108/ मन्त्र 4
यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः। तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥
स्वर सहित पद पाठयाम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥
स्वर रहित मन्त्र
यामृषयो भूतकृतो मेधां मेधाविनो विदुः। तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥
स्वर रहित पद पाठयाम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥
भाष्य भाग
हिन्दी (1)
विषय
बुद्धि और धन की प्राप्ति के लिये उपदेश।
पदार्थ
(याम्) जिस (मेधाम्) धारणावती बुद्धि वा सम्पत्ति को (भूतकृतः) उचित कर्म करनेवाले, (मेधाविनः) उत्तम बुद्धि वा सम्पत्तिवाले (ऋषयः) ऋषि लोग (विदुः) जानते हैं। (अग्ने) हे विद्याप्रकाशक परमेश्वर वा आचार्य ! (तया मेधया) उसी धारणावती बुद्धि वा सम्पत्ति से (माम्) मुझको (अद्य) आज (मेधाविनम्) उत्तमबुद्धि वा सम्पत्तिवाला (कृणु) कर ॥४॥
भावार्थ
मनुष्य परमेश्वर की उपासना और आप्त धर्मज्ञ विद्वानों की सेवा से शुद्ध विज्ञान प्राप्त करके उन्नति करें ॥४॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−अ० ३२। म० १४ ॥
टिप्पणी
४−(याम्) (ऋषयः) अ० २।६।१। साक्षात्कृतधर्माणः (भूतकृतः) भूतमुचितं कर्म कुर्वन्ति ते (मेधाम्) धारणावतीं बुद्धिं सम्पत्तिं वा (मेधाविनः) धीमन्तः, ऐश्वर्यवन्तः (विदुः) साक्षात्कुर्वन्ति (तया) (माम्) उपासकम् (अद्य) अस्मिन् दिने (मेधया) धारणावत्या बुद्ध्या सम्पत्त्या वा (मेधाविनम्) बुद्धिमन्तं धनिनं वा (कृणु) कुरु ॥
इंग्लिश (1)
Subject
Intelligence
Meaning
With that noble intelligence which the wise sages of vision and creative-inventive mind knew, had and developed, O Agni, lord of light, bless me, and make me wise and creative with the vision divine.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
४−(याम्) (ऋषयः) अ० २।६।१। साक्षात्कृतधर्माणः (भूतकृतः) भूतमुचितं कर्म कुर्वन्ति ते (मेधाम्) धारणावतीं बुद्धिं सम्पत्तिं वा (मेधाविनः) धीमन्तः, ऐश्वर्यवन्तः (विदुः) साक्षात्कुर्वन्ति (तया) (माम्) उपासकम् (अद्य) अस्मिन् दिने (मेधया) धारणावत्या बुद्ध्या सम्पत्त्या वा (मेधाविनम्) बुद्धिमन्तं धनिनं वा (कृणु) कुरु ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal