अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 3
यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः। ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥
स्वर सहित पद पाठयाम् । मे॒धाम् । ऋ॒भव॑: । वि॒दु: । याम् ।मे॒धाम् । असु॑रा: । वि॒दु: । ऋष॑य:। भ॒द्राम् । मे॒धाम् । याम् । वि॒दु: । ताम् । मयि॑ । आ । वे॒श॒या॒म॒सि॒ ॥१०८.३॥
स्वर रहित मन्त्र
यां मेधामृभवो विदुर्यां मेधामसुरा विदुः। ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥
स्वर रहित पद पाठयाम् । मेधाम् । ऋभव: । विदु: । याम् ।मेधाम् । असुरा: । विदु: । ऋषय:। भद्राम् । मेधाम् । याम् । विदु: । ताम् । मयि । आ । वेशयामसि ॥१०८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 3
Subject - Intelligence
Meaning -
That divine intelligence which the Rbhus, divine artists, knew and had, that which the Asuras, vibrant men of energy and knowledge, knew and had, that excellent and auspicious intelligence which the Rshis knew, valued and enjoyed, that same we all invoke, inculcate and receive into ourselves.