अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 1
यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
स्वर सहित पद पाठयम् । दे॒वा: । स्म॒रम् । असि॑ञ्चन् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.१॥
स्वर रहित मन्त्र
यं देवाः स्मरमसिञ्चन्नप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥
स्वर रहित पद पाठयम् । देवा: । स्मरम् । असिञ्चन् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 1
Subject - Divine Love and Memory
Meaning -
That smara, divine love and intimations of cosmic memory, which the divinities poured into the human mind and faculties of perception and volition, enlightening and sanctifying it with thought, reflection and intuition, that same love and memory I develop, mature and perfect with the knowledge and discipline of Varuna, lord of light and judgement, O lord of love, in your service.