अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 4
सूक्त - अथर्वा
देवता - स्मरः
छन्दः - त्रिपदा विराण्महाबृहती
सूक्तम् - स्मर सूक्त
यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
स्वर सहित पद पाठयम् । इ॒न्द्रा॒ग्नी इति॑ । स्म॒रम् । असि॑ञ्चताम् । अ॒पऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.४॥
स्वर रहित मन्त्र
यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥
स्वर रहित पद पाठयम् । इन्द्राग्नी इति । स्मरम् । असिञ्चताम् । अपऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 4
Subject - Divine Love and Memory
Meaning -
That smara, divine love and intimations of universal knowledge and wisdom, enlightening, purifying and elevating, which Indragni, powers of law, governance and national defence, and the leading lights of knowledge, education and culture, poured into the mind and faculties of the nation’s perception, thought and action with reflection, analysis and judgement of situations, that same love and universal wisdom I develop and refine with the discipline and Dharma of Varuna, lord of universal watch, judgement and dispensation.