Loading...
अथर्ववेद > काण्ड 6 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 31/ मन्त्र 2
    सूक्त - उपरिबभ्रव देवता - गौः छन्दः - गायत्री सूक्तम् - गौ सूक्त

    अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः। व्यख्यन्महि॒षः स्वः ॥

    स्वर सहित पद पाठ

    अ॒न्त: । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒पा॒न॒त: । वि । अ॒ख्य॒त् । म॒हि॒ष: । स्व᳡: ॥३१.२॥


    स्वर रहित मन्त्र

    अन्तश्चरति रोचना अस्य प्राणादपानतः। व्यख्यन्महिषः स्वः ॥

    स्वर रहित पद पाठ

    अन्त: । चरति । रोचना । अस्य । प्राणात् । अपानत: । वि । अख्यत् । महिष: । स्व: ॥३१.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 31; मन्त्र » 2

    Meaning -
    The light and power of this sun actively pervades in the systemic world of life breathing in and out with prana and apana energy, thereby reflecting and proclaiming the power and presence of this potent lord of life and light.

    इस भाष्य को एडिट करें
    Top