Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 31/ मन्त्र 2
अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः। व्यख्यन्महि॒षः स्वः ॥
स्वर सहित पद पाठअ॒न्त: । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒पा॒न॒त: । वि । अ॒ख्य॒त् । म॒हि॒ष: । स्व᳡: ॥३१.२॥
स्वर रहित मन्त्र
अन्तश्चरति रोचना अस्य प्राणादपानतः। व्यख्यन्महिषः स्वः ॥
स्वर रहित पद पाठअन्त: । चरति । रोचना । अस्य । प्राणात् । अपानत: । वि । अख्यत् । महिष: । स्व: ॥३१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 31; मन्त्र » 2
Subject - Sun, Planets and Satellites
Meaning -
The light and power of this sun actively pervades in the systemic world of life breathing in and out with prana and apana energy, thereby reflecting and proclaiming the power and presence of this potent lord of life and light.