Loading...
अथर्ववेद > काण्ड 6 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 32/ मन्त्र 2
    सूक्त - चातन देवता - रुद्रः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - यातुधानक्षयण सूक्त

    रु॒द्रो वो॑ ग्री॒वा अश॑रैत्पिशाचाः पृ॑ष्टीर्वोऽपि॑ शृणातु यातुधानाः। वी॒रुद्वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत् ॥

    स्वर सहित पद पाठ

    रु॒द्र: । व॒: । ग्री॒वा: । अश॑रैत् । पि॒शा॒चा॒: । पृ॒ष्टी: । व॒: । अपि॑ । शृ॒णा॒तु॒ । या॒तु॒ऽधा॒ना॒:। वी॒रुत् । व॒:। वि॒श्वत॑:ऽवीर्या । य॒मेन॑ । सम् । अ॒जी॒ग॒म॒त् ॥३२.२॥


    स्वर रहित मन्त्र

    रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः। वीरुद्वो विश्वतोवीर्या यमेन समजीगमत् ॥

    स्वर रहित पद पाठ

    रुद्र: । व: । ग्रीवा: । अशरैत् । पिशाचा: । पृष्टी: । व: । अपि । शृणातु । यातुऽधाना:। वीरुत् । व:। विश्वत:ऽवीर्या । यमेन । सम् । अजीगमत् ॥३२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 32; मन्त्र » 2

    Meaning -
    O blood sucking germs and insects, let Rudra, blazing fire of mid-day yajna, break your neck. O contagious evil doers, let the fire break the back of your resistance too. Let all round powerful herb of versatile efficacy join you with death.

    इस भाष्य को एडिट करें
    Top