Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 32/ मन्त्र 1
सूक्त - चातन
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - यातुधानक्षयण सूक्त
अ॑न्तर्दा॒वे जु॑हु॒ता स्वे॒तद्या॑तुधान॒क्षय॑णं घृ॒तेन॑। आ॒राद्रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि ॥
स्वर सहित पद पाठअ॒न्त॒:ऽदा॒वे । जु॒हु॒त॒ । सु । ए॒तत् । या॒तु॒धा॒न॒ऽक्षय॑णम् । घृ॒तेन॑ । आ॒रात् । रक्षां॑सि । प्रति॑ । द॒ह॒ । त्वम् । अ॒ग्ने॒ । न । न॒: । गृ॒हाणा॑म् । उप॑ । ती॒त॒पा॒सि॒ ॒॥३२.१॥
स्वर रहित मन्त्र
अन्तर्दावे जुहुता स्वेतद्यातुधानक्षयणं घृतेन। आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥
स्वर रहित पद पाठअन्त:ऽदावे । जुहुत । सु । एतत् । यातुधानऽक्षयणम् । घृतेन । आरात् । रक्षांसि । प्रति । दह । त्वम् । अग्ने । न । न: । गृहाणाम् । उप । तीतपासि ॥३२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 32; मन्त्र » 1
Subject - Germs and other Organisms
Meaning -
O house holders, offer this germ destroying havi with ghrta into the burning fire. O fire, burn and destroy the evil, polluting and life threatening germs from far and near, and do not cause any fire hazard to our homes.