Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 2
अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु। अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ॥
स्वर सहित पद पाठअ॒स्मै । ग्रामा॑य । प्र॒ऽदिश॑: । चत॑स्र: । ऊर्ज॑म् । सु॒ऽभू॒तम् । स्व॒स्ति । स॒वि॒ता । न॒: । कृ॒णो॒तु॒ । अ॒श॒त्रु॒ । इन्द्र॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । अ॒न्यत्र॑ । राज्ञा॑म् । अ॒भि । या॒तु॒ । म॒न्यु:॥४०.२॥
स्वर रहित मन्त्र
अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु। अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥
स्वर रहित पद पाठअस्मै । ग्रामाय । प्रऽदिश: । चतस्र: । ऊर्जम् । सुऽभूतम् । स्वस्ति । सविता । न: । कृणोतु । अशत्रु । इन्द्र: । अभयम् । न: । कृणोतु । अन्यत्र । राज्ञाम् । अभि । यातु । मन्यु:॥४०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 2
Subject - Fearlessness
Meaning -
For this community of ours, in all the four quarters of space, may Savita create energy, ample wealth and well being and may Indra, the ruler, create fearlessness and freedom from enemies. The fear and anger of the rulers, then, may go elsewhere (where lawlessness might be prevailing).