Loading...
अथर्ववेद > काण्ड 6 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 3
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - अभय सूक्त

    अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्। इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥

    स्वर सहित पद पाठ

    अ॒न॒मि॒त्रम् । न॒: । अ॒ध॒रात् । अ॒न॒मि॒त्रम् । न॒: । उ॒त्त॒रात् । इन्द्र॑ । अ॒न॒मि॒त्रम् । न॒: । प॒श्चात् । अ॒न॒मि॒त्रम् । पु॒र: । कृ॒धि॒ ॥४०.३॥


    स्वर रहित मन्त्र

    अनमित्रं नो अधरादनमित्रं न उत्तरात्। इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥

    स्वर रहित पद पाठ

    अनमित्रम् । न: । अधरात् । अनमित्रम् । न: । उत्तरात् । इन्द्र । अनमित्रम् । न: । पश्चात् । अनमित्रम् । पुर: । कृधि ॥४०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 3

    Meaning -
    May Indra create for us love and freedom from enemies from down below on earth, love and freedom from enmity from above, love and freedom from enemies from behind, and love with freedom from fear, opposition, conflict and enmity upfront.

    इस भाष्य को एडिट करें
    Top