Loading...
अथर्ववेद > काण्ड 6 > सूक्त 44

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 1
    सूक्त - विश्वामित्र देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - रोगनाशन सूक्त

    अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ॥

    स्वर सहित पद पाठ

    अस्था॑त् । द्यौ: । अस्था॑त् । पृ॒थि॒वी । अस्था॑त् । विश्व॑म् । इ॒दम् । जग॑त् अस्थु॑: । वृ॒क्षा: । ऊ॒र्ध्वऽस्व॑प्ना: । तिष्ठा॑त् । रोग॑: । अ॒यम् । तव॑ ॥४४.१॥


    स्वर रहित मन्त्र

    अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥

    स्वर रहित पद पाठ

    अस्थात् । द्यौ: । अस्थात् । पृथिवी । अस्थात् । विश्वम् । इदम् । जगत् अस्थु: । वृक्षा: । ऊर्ध्वऽस्वप्ना: । तिष्ठात् । रोग: । अयम् । तव ॥४४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 1

    Meaning -
    The solar region is firm and undisturbed it stands. The earth stands firm and still, undisturbed. This entire cosmos is firm and undisturbed. The high standing trees, dreaming and sleeping, stand still. Let this malady too stand still, it must not aggravate.

    इस भाष्य को एडिट करें
    Top