Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 2
सूक्त - विश्वामित्र
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रोगनाशन सूक्त
श॒तं या भे॑ष॒जानि॑ ते स॒हस्रं॒ संग॑तानि च। श्रेष्ठ॑मास्रावभेष॒जं वसि॑ष्ठं रोग॒नाश॑नम् ॥
स्वर सहित पद पाठश॒तम् । या । भे॒ष॒जानि॑ । ते॒ । स॒हस्र॑म् । समऽग॑तानि । च॒ । श्रेष्ठ॑म् । आ॒स्रा॒व॒ऽभे॒ष॒जम् । वसि॑ष्ठम् । रो॒ग॒ऽनाश॑नम् ॥४४.२॥
स्वर रहित मन्त्र
शतं या भेषजानि ते सहस्रं संगतानि च। श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥
स्वर रहित पद पाठशतम् । या । भेषजानि । ते । सहस्रम् । समऽगतानि । च । श्रेष्ठम् । आस्रावऽभेषजम् । वसिष्ठम् । रोगऽनाशनम् ॥४४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 2
Subject - Herbal Cure
Meaning -
Hundred are your medicines, a thousand their supplements and substitutes. The best of them is Brahma which stops bleeding, and that is the cure of the malady.