अथर्ववेद - काण्ड 7/ सूक्त 26/ मन्त्र 8
दि॒वो वि॑ष्ण उ॒त वा॑ पृ॑थि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात्। हस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यैरा॒प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥
स्वर सहित पद पाठदि॒व: । वि॒ष्णो॒ इति॑ । उ॒त । वा॒ । पृ॒थि॒व्या: । म॒ह: । वि॒ष्णो॒ इति॑ । उ॒रो: । अ॒न्तरि॑क्षात् । हस्तौ॑ । पृ॒ण॒स्व॒ । ब॒हुऽभि॑: । व॒स॒व्यै᳡: । आ॒ऽप्रय॑च्छ । दक्षि॑णात् । आ । उ॒त । स॒व्यात् ॥२७.८॥
स्वर रहित मन्त्र
दिवो विष्ण उत वा पृथिव्या महो विष्ण उरोरन्तरिक्षात्। हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात् ॥
स्वर रहित पद पाठदिव: । विष्णो इति । उत । वा । पृथिव्या: । मह: । विष्णो इति । उरो: । अन्तरिक्षात् । हस्तौ । पृणस्व । बहुऽभि: । वसव्यै: । आऽप्रयच्छ । दक्षिणात् । आ । उत । सव्यात् ॥२७.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 26; मन्त्र » 8
Subject - Omnipresent Vishnu
Meaning -
O Vishnu, Lord omnipresent, all commanding, we pray: From the regions of heaven give us light, from the vast sky give us energy, from the earth give us food and plenty with peace and joy, and from the womb of nature, Mahat form of the creative mode, bless us and fill our life to the full with both hands right and left, from both sides, right and left.