Loading...
अथर्ववेद > काण्ड 7 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 35/ मन्त्र 2
    सूक्त - अथर्वा देवता - जातवेदाः छन्दः - अनुष्टुप् सूक्तम् - सपत्नीनाशन सूक्त

    इ॒मा यास्ते॑ श॒तं हि॒राः स॒हस्रं॑ ध॒मनी॑रु॒त। तासां॑ ते॒ सर्वा॑साम॒हमश्म॑ना॒ बिल॒मप्य॑धाम् ॥

    स्वर सहित पद पाठ

    इ॒मा: । या: । ते॒ । श॒तम् । हि॒रा: । स॒हस्र॑म् । ध॒मनी॑: । उ॒त । तासा॑म् । ते॒ । सर्वा॑साम् । अ॒हम् । अश्म॑ना । बिल॑म् । अपि॑ । अ॒धा॒म् ॥३६.२॥


    स्वर रहित मन्त्र

    इमा यास्ते शतं हिराः सहस्रं धमनीरुत। तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥

    स्वर रहित पद पाठ

    इमा: । या: । ते । शतम् । हिरा: । सहस्रम् । धमनी: । उत । तासाम् । ते । सर्वासाम् । अहम् । अश्मना । बिलम् । अपि । अधाम् ॥३६.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 35; मन्त्र » 2

    Meaning -
    These veins of your system which are in hundreds and the nerves and arteries which are in thousands I watch, and the loophole or leakage of them all I have close up with innviolable cover.

    इस भाष्य को एडिट करें
    Top