Loading...
अथर्ववेद > काण्ड 7 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 35/ मन्त्र 3
    सूक्त - अथर्वा देवता - जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - सपत्नीनाशन सूक्त

    परं॒ योने॒रव॑रं ते कृणोमि॒ मा त्वा॑ प्र॒जाभि भू॒न्मोत सूनुः॑। अ॒स्वं त्वाप्र॑जसं कृणो॒म्यश्मा॑नं ते अपि॒धानं॑ कृणोमि ॥

    स्वर सहित पद पाठ

    पर॑म् । योने॑: । अव॑रम् । ते॒ । कृ॒णो॒मि॒ । मा । त्वा॒ । प्र॒ऽजा । अ॒भ‍ि । भू॒त् । मा । उ॒त । सूनु॑: । अ॒स्व᳡म् । त्वा॒ । अप्र॑जसम् । कृ॒णो॒मि॒ । अश्मा॑नम् । ते॒ । अ॒पि॒ऽधान॑म् । कृ॒णो॒मि॒ ॥३६.३॥


    स्वर रहित मन्त्र

    परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून्मोत सूनुः। अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥

    स्वर रहित पद पाठ

    परम् । योने: । अवरम् । ते । कृणोमि । मा । त्वा । प्रऽजा । अभ‍ि । भूत् । मा । उत । सूनु: । अस्वम् । त्वा । अप्रजसम् । कृणोमि । अश्मानम् । ते । अपिऽधानम् । कृणोमि ॥३६.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 35; मन्त्र » 3

    Meaning -
    Whatever is beyond your seat of being and governance I bring into the reach of the Rashtra, so that neither the people nor their children of the rising generation may ever fall foul of you. Thus I make you free from all selfish interest and from familial favouritism and give you a corselet of steel for defence of your person and the commonwealth against all odds from within and from without.

    इस भाष्य को एडिट करें
    Top