Loading...
अथर्ववेद > काण्ड 7 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 2
    सूक्त - अथर्वा देवता - श्येनः छन्दः - अतिजगतीगर्भा जगती सूक्तम् - शत्रुदमन सूक्त

    या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्। इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥

    स्वर सहित पद पाठ

    या॒तु॒ऽधाना॑: । नि:ऽऋ॑ति: । आत् । ऊं॒ इति॑ । रक्ष॑: । ते । अ॒स्य॒ । घ्न॒न्तु॒ । अनृ॑तेन । स॒त्यम् । इन्द्र‍॑ऽइषिता: । दे॒वा: । आज्य॑म् । अ॒स्य॒ । म॒थ्न॒न्तु॒ । मा । तत् । सम् । पा॒दि॒ । यत् । अ॒सौ । जु॒होति॑ ॥७३.२॥


    स्वर रहित मन्त्र

    यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम्। इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥

    स्वर रहित पद पाठ

    यातुऽधाना: । नि:ऽऋति: । आत् । ऊं इति । रक्ष: । ते । अस्य । घ्नन्तु । अनृतेन । सत्यम् । इन्द्र‍ऽइषिता: । देवा: । आज्यम् । अस्य । मथ्नन्तु । मा । तत् । सम् । पादि । यत् । असौ । जुहोति ॥७३.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 2

    Meaning -
    Raksha, forces of the watch and reconnaissance, Yatudhana, forces of attack in advance, Nir-rti, his own state of deprivation, these, by reasons of the falsehood of his intention and design, would destroy the enemy’s simulation of truth and rectitude. Let the brilliant forces inspired and reinforced by the ruler, Indra, shake and rout his forces. Whatever he plans and tries to execute must not be allowed to be accomplished.

    इस भाष्य को एडिट करें
    Top