अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 70/ मन्त्र 2
सूक्त - अथर्वा
देवता - श्येनः
छन्दः - अतिजगतीगर्भा जगती
सूक्तम् - शत्रुदमन सूक्त
34
या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्। इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥
स्वर सहित पद पाठया॒तु॒ऽधाना॑: । नि:ऽऋ॑ति: । आत् । ऊं॒ इति॑ । रक्ष॑: । ते । अ॒स्य॒ । घ्न॒न्तु॒ । अनृ॑तेन । स॒त्यम् । इन्द्र॑ऽइषिता: । दे॒वा: । आज्य॑म् । अ॒स्य॒ । म॒थ्न॒न्तु॒ । मा । तत् । सम् । पा॒दि॒ । यत् । अ॒सौ । जु॒होति॑ ॥७३.२॥
स्वर रहित मन्त्र
यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम्। इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥
स्वर रहित पद पाठयातुऽधाना: । नि:ऽऋति: । आत् । ऊं इति । रक्ष: । ते । अस्य । घ्नन्तु । अनृतेन । सत्यम् । इन्द्रऽइषिता: । देवा: । आज्यम् । अस्य । मथ्नन्तु । मा । तत् । सम् । पादि । यत् । असौ । जुहोति ॥७३.२॥
भाष्य भाग
हिन्दी (1)
विषय
शत्रु के दमन का उपदेश।
पदार्थ
(निर्ऋतिः) अलक्ष्मी (आत् उ) और भी (ते) वे सब (यातुधानाः) दुःखदायी (रक्षः) राक्षस (अस्य) इस [शत्रु] की (सत्यम्) सफलता को (अनृतेन) मिथ्या आचरण के कारण (घ्नन्तु) नाश करें (इन्द्रेषिताः) इन्द्र, परम ऐश्वर्यवाले सेनापति के भेजे हुए (देवाः) विजयी शूर (अस्य) इसके (आज्यम्) घृत [तत्त्वपदार्थ] को (मथ्नन्तु) विध्वंस करें, (असौ) वह [शत्रु] (यत्) जो कुछ (जुहोति) आहुति दे, (तत्) वह (मा सम् पादि) सम्पन्न [सफल] न होवे ॥२॥
भावार्थ
सेनापति की नीतिनिपुणता से शत्रुओं में निर्धनता और परस्पर फूट पड़ जाने से शत्रु लोग निर्बल होकर आधीन हो जावें ॥२॥
टिप्पणी
२−(यातुधानाः) अ० १।७।१। पीडाप्रदाः (निर्ऋतिः) म० १। कृच्छ्रापत्तिः। दरिद्रतादिः (आत् उ) अपि च (रक्षः) राक्षसः (ते) सर्वे (अस्य) शत्रोः (घ्नन्तु) नाशयन्तु (अनृतेन) मिथ्याचरणेन (सत्यम्) कर्मसाफल्यम् (इन्द्रेषिताः) इन्द्रेण परमैश्वर्यवता सेनापतिना प्रेरिताः (देवाः) विजयिनः शूराः (आज्यम्) घृतम्। तत्त्वपदार्थम् (अस्य) शत्रोः (मथ्नन्तु) नाशयन्तु (तत्) (मा सम् पादि) पद गतौ, माङि लुङि रूपम्। सम्पन्नं सफलं मा भवेत् (यत्) यत् किञ्चित् (असौ) सः (जुहोति) आहुतिं करोति ॥
इंग्लिश (1)
Subject
Nip the Enemy
Meaning
Raksha, forces of the watch and reconnaissance, Yatudhana, forces of attack in advance, Nir-rti, his own state of deprivation, these, by reasons of the falsehood of his intention and design, would destroy the enemy’s simulation of truth and rectitude. Let the brilliant forces inspired and reinforced by the ruler, Indra, shake and rout his forces. Whatever he plans and tries to execute must not be allowed to be accomplished.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
२−(यातुधानाः) अ० १।७।१। पीडाप्रदाः (निर्ऋतिः) म० १। कृच्छ्रापत्तिः। दरिद्रतादिः (आत् उ) अपि च (रक्षः) राक्षसः (ते) सर्वे (अस्य) शत्रोः (घ्नन्तु) नाशयन्तु (अनृतेन) मिथ्याचरणेन (सत्यम्) कर्मसाफल्यम् (इन्द्रेषिताः) इन्द्रेण परमैश्वर्यवता सेनापतिना प्रेरिताः (देवाः) विजयिनः शूराः (आज्यम्) घृतम्। तत्त्वपदार्थम् (अस्य) शत्रोः (मथ्नन्तु) नाशयन्तु (तत्) (मा सम् पादि) पद गतौ, माङि लुङि रूपम्। सम्पन्नं सफलं मा भवेत् (यत्) यत् किञ्चित् (असौ) सः (जुहोति) आहुतिं करोति ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal