अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 1
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - त्रिपदा साम्न्यनुष्टुप्
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सान्तरि॑क्षे चतु॒र्धा विक्रा॑न्तातिष्ठत् ॥
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा। अ॒न्तरि॑क्षे । च॒तु॒:ऽधा । विऽक्रा॑न्ता । अ॒ति॒ष्ठ॒त् ॥११.१॥
स्वर रहित मन्त्र
सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत् ॥
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा। अन्तरिक्षे । चतु:ऽधा । विऽक्रान्ता । अतिष्ठत् ॥११.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 2;
मन्त्र » 1
Subject - Virat
Meaning -
Paryaya 2 Virat evolved further, rose into the sky, strode around in the four quarters and settled there in all its power.