अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - विराट् सूक्त
बृ॒हच्च॑ रथन्त॒रं च॒ द्वौ स्तना॒वास्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॒ द्वौ ॥
स्वर सहित पद पाठबृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । द्वौ । स्तनौ॑ । आस्ता॑म् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । द्वौ ॥११.६॥
स्वर रहित मन्त्र
बृहच्च रथन्तरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥
स्वर रहित पद पाठबृहत् । च । रथम्ऽतरम् । च । द्वौ । स्तनौ । आस्ताम् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च । द्वौ ॥११.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 2;
मन्त्र » 6
Subject - Virat
Meaning -
Brhat and Rathantara Samans were two udders of the Virat, Universal Cow. Yajnayajniya and Vamadevya Samans were the other two. (Brhat and Rathantara have also been interpreted as the wide space and the beautiful world. Yajnayajniya and Vamadevya have been explained as Vedic knowledge and the world of five elements.)