अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 9
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - विराट् सूक्त
ओष॑धीरे॒वास्मै॑ रथन्त॒रं दु॑हे॒ व्यचो॑ बृ॒हत् ॥
स्वर सहित पद पाठओष॑धी: । ए॒व । अ॒स्मै॒ । र॒थ॒मऽत॒रम् । दु॒हे॒ । व्यच॑: । बृ॒हत् ॥११.९॥
स्वर रहित मन्त्र
ओषधीरेवास्मै रथन्तरं दुहे व्यचो बृहत् ॥
स्वर रहित पद पाठओषधी: । एव । अस्मै । रथमऽतरम् । दुहे । व्यच: । बृहत् ॥११.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 2;
मन्त्र » 9
Subject - Virat
Meaning -
For one that knows this science, Rathantara brings the wealth of Oshadhis and Brhat brings expansion and progress in abundance.