अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 10
नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑। तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥
स्वर सहित पद पाठनृ॒ऽचक्षा॑: । रक्ष॑: । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णी॒हि॒ । अग्रा॑ । तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टी: । हर॑सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल॑म् । या॒तु॒ऽधान॑स्य । वृ॒श्च॒ ॥३.१०॥
स्वर रहित मन्त्र
नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा। तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥
स्वर रहित पद पाठनृऽचक्षा: । रक्ष: । परि । पश्य । विक्षु । तस्य । त्रीणि । प्रति । शृणीहि । अग्रा । तस्य । अग्ने । पृष्टी: । हरसा । शृणीहि । त्रेधा । मूलम् । यातुऽधानस्य । वृश्च ॥३.१०॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 10
Subject - Destruction of the Evil
Meaning -
O watchful guardian of the people and the dominion, Agni, watch all round and sight out the evil and destructive elements from amongst the people. Then destroy three prime forces of theirs : Break their back with awful force and passion, eliminate their intelligence and forward planning, and uproot their roots in three ways: dig out the roots, dismantle their bases and roast out the future seeds.