Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 14
    सूक्त - चातनः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु सृ॒ष्टाः। वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥

    स्वर सहित पद पाठ

    परा॑ । अ॒द्य । दे॒वा: । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथा॑: । य॒न्तु॒ । सृ॒ष्टा: । वा॒चाऽस्ते॑नम् । शर॑व: । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽस‍ि॑तिम् । या॒तु॒ऽधान॑: ॥३.१४॥


    स्वर रहित मन्त्र

    पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः। वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥

    स्वर रहित पद पाठ

    परा । अद्य । देवा: । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथा: । यन्तु । सृष्टा: । वाचाऽस्तेनम् । शरव: । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽस‍ितिम् । यातुऽधान: ॥३.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 14

    Meaning -
    Let the brilliant wise eliminate the crooked, let the abuse and execration shot out by the evil revert to the evil, let the darts of lies cut the liar to the quick at heart, and let the evil destroyer suffer the enslavement and snares of the world.

    इस भाष्य को एडिट करें
    Top