Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 2
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - पुरस्ताद्बृहती सूक्तम् - गर्भदोषनिवारण सूक्त

    प॑लालानुपला॒लौ शर्कुं॒ कोकं॑ मलिम्लु॒चं प॒लीज॑कम्। आ॒श्रेषं॑ व॒व्रिवा॑सस॒मृक्ष॑ग्रीवं प्रमी॒लिन॑म् ॥

    स्वर सहित पद पाठ

    प॒ला॒ल॒ऽअ॒नु॒प॒ला॒लौ । शर्कु॑म् । कोक॑म् । म॒लि॒म्लु॒चम् । प॒लीज॑कम् । आ॒ऽश्रेष॑म् । व॒व्रिऽवा॑ससम् । ऋक्ष॑ऽग्रीवम् । प्र॒ऽमी॒लिन॑म् ॥६.२॥


    स्वर रहित मन्त्र

    पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम्। आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥

    स्वर रहित पद पाठ

    पलालऽअनुपलालौ । शर्कुम् । कोकम् । मलिम्लुचम् । पलीजकम् । आऽश्रेषम् । वव्रिऽवाससम् । ऋक्षऽग्रीवम् । प्रऽमीलिनम् ॥६.२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 2

    Meaning -
    There must not be any ailment which stops the growth and formation of tissues, which is painful, which damages the tissues, which vitiates the growth and sensitivity of the foetus, which gives you a burning discomfort or damages your health and beauty, or gives neck or eye trouble. (All these ailments we must cure through pre-natal care.)

    इस भाष्य को एडिट करें
    Top