अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 22
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
द्व्यास्याच्चतुर॒क्षात्पञ्च॑पादादनङ्गु॒रेः। वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात् ॥
स्वर सहित पद पाठद्विऽआ॑स्यात् । च॒तु॒:ऽअ॒क्षात् । पञ्च॑ऽपादात् । अ॒न॒ङ्गु॒रे: । वृन्ता॑त् । अ॒भि । प्र॒ऽसर्प॑त: । परि॑ । पा॒हि॒ । व॒री॒वृ॒तात् ॥६.२२॥
स्वर रहित मन्त्र
द्व्यास्याच्चतुरक्षात्पञ्चपादादनङ्गुरेः। वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात् ॥
स्वर रहित पद पाठद्विऽआस्यात् । चतु:ऽअक्षात् । पञ्चऽपादात् । अनङ्गुरे: । वृन्तात् । अभि । प्रऽसर्पत: । परि । पाहि । वरीवृतात् ॥६.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 22
Subject - Foetus Protection
Meaning -
O physician, protect the mother and the foetus from double-mouthed, four eyed, five footed, fingerless germs creeping from leaves and creepers in curved motion.