अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 9
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्। तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ॥
स्वर सहित पद पाठय: । कृ॒णोति॑ । मृ॒तऽव॑त्सरम् । अ॑वऽतोकाम् । इ॒माम् । स्त्रिय॑म् । तम् । ओ॒ष॒धे॒ । त्वम् । ना॒श॒य॒ । अ॒स्या: । क॒मल॑म् । अ॒ञ्जि॒ऽवम् ॥६.९॥
स्वर रहित मन्त्र
यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम्। तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥
स्वर रहित पद पाठय: । कृणोति । मृतऽवत्सरम् । अवऽतोकाम् । इमाम् । स्त्रियम् । तम् । ओषधे । त्वम् । नाशय । अस्या: । कमलम् । अञ्जिऽवम् ॥६.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 9
Subject - Foetus Protection
Meaning -
Whatever the cause that kills the foetus and renders this woman a bereaved mother, O Oshadhi, life saving herb, O man blest with sunny radiance, destroy that cause which deprives the woman of her cherished love and desire for motherhood.