Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 64
    ऋषिः - विश्वकर्मर्षिः देवता - यज्ञो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    3

    यद्द॒त्तं यत्प॑रा॒दानं॒ यत्पू॒र्त्तं याश्च॒ दक्षि॑णाः। तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत्॥६४॥

    स्वर सहित पद पाठ

    यत्। द॒त्तम्। यत्। प॒रा॒दान॒मिति॑ परा॒ऽदान॑म्। यत्। पू॒र्त्तम्। याः। च॒। दक्षि॑णाः। तत्। अ॒ग्निः। वै॒श्व॒क॒र्म॒ण इति॑ वैश्वऽकर्म॒णः। स्वः॑। दे॒वेषु॑। नः॒। द॒ध॒त् ॥६४ ॥


    स्वर रहित मन्त्र

    यद्दत्तँयत्परादानँयत्पूर्तँयाश्च दक्षिणाः । तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधत् ॥


    स्वर रहित पद पाठ

    यत्। दत्तम्। यत्। परादानमिति पराऽदानम्। यत्। पूर्त्तम्। याः। च। दक्षिणाः। तत्। अग्निः। वैश्वकर्मण इति वैश्वऽकर्मणः। स्वः। देवेषु। नः। दधत्॥६४॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 64
    Acknowledgment

    भावार्थ - जे पुरुष व ज्या स्रिया गृहस्थाश्रमात प्रवेश करू इच्छितात त्यांनी विवाहापूर्वीच प्रगल्भता अर्थात् बल, पराक्रम, परिपूर्णता इत्यादींनीयुक्त व्हावे. युवावस्थेमध्येच स्वयंवर पद्धतीनुसार विवाह करून धर्माने दान (देणे) आदान (घेणे) मान, सन्मान इत्यादी व्यवहार करावेत.

    इस भाष्य को एडिट करें
    Top