Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 31/ मन्त्र 16
    ऋषिः - नारायण ऋषिः देवता - पुरुषो देवता छन्दः - विराट् त्रिष्टुप् स्वरः - धैवतः
    10

    य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्।ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः॥१६॥

    स्वर सहित पद पाठ

    य॒ज्ञेन॑। य॒ज्ञम्। अ॒य॒ज॒न्त॒। दे॒वाः। तानि॑। धर्मा॑णि। प्र॒थ॒मानि॑। आ॒स॒न् ॥ ते। ह॒। नाक॑म्। म॒हि॒मानः॑। स॒च॒न्त॒। यत्र॑। पूर्वे॑। सा॒ध्याः। सन्ति॑। दे॒वाः ॥१६ ॥


    स्वर रहित मन्त्र

    यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥


    स्वर रहित पद पाठ

    यज्ञेन। यज्ञम्। अयजन्त। देवाः। तानि। धर्माणि। प्रथमानि। आसन्॥ ते। ह। नाकम्। महिमानः। सचन्त। यत्र। पूर्वे। साध्याः। सन्ति। देवाः॥१६॥

    यजुर्वेद - अध्याय » 31; मन्त्र » 16
    Acknowledgment

    भावार्थ - माणसांनी योगाभ्यास वगैरेनी सदैव ईश्वराची उपासना करावी व अनादी काळापासून धर्मात प्रवृत्त होऊन मुक्तिसुख प्राप्त झालेल्या विद्वानांप्रमाणे आनंद भोगावा. ॥ १६ ॥

    इस भाष्य को एडिट करें
    Top