Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 15/ मन्त्र 2
सूक्त - अथर्वा
देवता - सिन्धुसमूहः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - पुष्टिकर्म सूक्त
इ॒हैव हव॒मा या॑त म इ॒ह सं॑स्रावणा उ॒तेमं व॑र्धयता गिरः। इ॒हैतु॒ सर्वो॒ यः प॒शुर॒स्मिन्ति॑ष्ठतु॒ या र॒यिः ॥
स्वर सहित पद पाठइ॒ह । ए॒व । हव॑म् । आ । या॒त॒ । मे॒ । इ॒ह । स॒मऽस्रा॒व॒णा॒: । उ॒त । इ॒म् । व॒र्ध॒य॒त॒ । गि॒र॒: ।इ॒ह । आ । ए॒तु॒ । सर्व॑: । य: । प॒शु: । अ॒स्मिन् । ति॒ष्ठ॒तु॒ । या । र॒यि: ॥
स्वर रहित मन्त्र
इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः। इहैतु सर्वो यः पशुरस्मिन्तिष्ठतु या रयिः ॥
स्वर रहित पद पाठइह । एव । हवम् । आ । यात । मे । इह । समऽस्रावणा: । उत । इम् । वर्धयत । गिर: ।इह । आ । एतु । सर्व: । य: । पशु: । अस्मिन् । तिष्ठतु । या । रयि: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 15; मन्त्र » 2
Translation -
Do come to this sacrifice of mine just here.O promoters of organization, good speakers, give encouragement to it. Let every beast come here. Whatever is wealth, let all wealth stay with the sacrificer.