Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 15/ मन्त्र 3
सूक्त - अथर्वा
देवता - सिन्धुसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - पुष्टिकर्म सूक्त
ये न॒दीनां॑ सं॒स्रव॒न्त्युत्सा॑सः॒ सद॒मक्षि॑ताः। तेभि॑र्मे॒ सर्वैः॑ संस्रा॒वैर्धनं॒ सं स्रा॑वयामसि ॥
स्वर सहित पद पाठये । न॒दीना॑म् । स॒म्ऽस्रव॑न्ति । उत्सा॑स : । सद॑म् । अक्षि॑ता: ।तेर्भि॑: । मे॒ । सर्वै॑: । स॒म्ऽस्रा॒वै: । धन॑म् । सम् । स्रा॒व॒या॒म॒सि॒॥
स्वर रहित मन्त्र
ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः। तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥
स्वर रहित पद पाठये । नदीनाम् । सम्ऽस्रवन्ति । उत्सास : । सदम् । अक्षिता: ।तेर्भि: । मे । सर्वै: । सम्ऽस्रावै: । धनम् । सम् । स्रावयामसि॥
अथर्ववेद - काण्ड » 1; सूक्त » 15; मन्त्र » 3
Translation -
The fountains of streams that flow to meet together unexhausted for ever, with all those confluent streams, may you make riches flow converging towards me.