Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 15/ मन्त्र 1
सूक्त - अथर्वा
देवता - सिन्धुसमूहः
छन्दः - भुरिग्बृहती
सूक्तम् - पुष्टिकर्म सूक्त
सं सं स्र॑वन्तु॒ सिन्ध॑वः॒ सं वाताः॒ सं प॑त॒त्रिणः॑। इ॒मं य॒ज्ञं प्र॒दिवो॑ मे जुषन्तां संस्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ॥
स्वर सहित पद पाठसम् । सम् । स्र॒व॒न्तु॒ । सिन्ध॑व: । सम् । वाता॑: । सम् । प॒त॒त्रिण॑: ।इ॒मम् । य॒ज्ञम् । प्र॒ऽदिव॑: । मे॒ । जु॒ष॒न्ता॒म् । स॒म्ऽस्रा॒व्येण । ह॒विषा॑ । जु॒हो॒मि॒ ॥
स्वर रहित मन्त्र
सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः। इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥
स्वर रहित पद पाठसम् । सम् । स्रवन्तु । सिन्धव: । सम् । वाता: । सम् । पतत्रिण: ।इमम् । यज्ञम् । प्रऽदिव: । मे । जुषन्ताम् । सम्ऽस्राव्येण । हविषा । जुहोमि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 15; मन्त्र » 1
Subject - Sindhu etc.—Rivers
Translation -
May the rivers flow to meet together, together the winds and also the birds together. May the excellent divine persons come to this sacrifice of mine. I hereby perform a sacrifice of confluence. (i.e. with a confluent oblation).