Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 35
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - पञ्चपदा त्र्यनुष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    ए॒तमि॒ध्मं स॒माहि॑तं जुष॒णो अग्ने॒ प्रति॑ हर्य॒ होमैः॑। तस्मि॑न्विधेम सुम॒तिं स्व॒स्ति प्र॒जां चक्षुः॑ प॒शून्त्समि॑द्धे जा॒तवे॑दसि॒ ब्रह्म॑णा ॥

    स्वर सहित पद पाठ

    ए॒तम् । इ॒ध्मम् । स॒म्ऽआहि॑तम् । जु॒षा॒ण: । अग्ने॑ । प्रति॑ । ह॒र्य॒ । होमै॑: । तस्मि॑न् । वि॒दे॒म॒ । सु॒ऽम॒तिम् । स्व॒स्ति । प्र॒ऽजाम् । चक्षु॑: । प॒शून् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । ब्रह्म॑णा ॥६.३५॥


    स्वर रहित मन्त्र

    एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः। तस्मिन्विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥

    स्वर रहित पद पाठ

    एतम् । इध्मम् । सम्ऽआहितम् । जुषाण: । अग्ने । प्रति । हर्य । होमै: । तस्मिन् । विदेम । सुऽमतिम् । स्वस्ति । प्रऽजाम् । चक्षु: । पशून् । सम्ऽइध्दे । जातऽवेदसि । ब्रह्मणा ॥६.३५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 35

    Translation -
    O fire-divine, this fuel is piled up here; enjoying it may you blaze up with oblations. In him, the cognizant of all (jatavedasi), kindled well with knowledge, may we find favour, well-being, progeny, vision, as well as cattle.

    इस भाष्य को एडिट करें
    Top