अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 1
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - गायत्री
सूक्तम् - मणि बन्धन सूक्त
अराती॒योर्भ्रातृ॑व्यस्य दु॒र्हार्दो॑ द्विष॒तः शिरः॑। अपि॑ वृश्चा॒म्योज॑सा ॥
स्वर सहित पद पाठअ॒रा॒ति॒ऽयो: । भ्रातृ॑व्यस्य । दु॒:ऽहार्द॑: । द्वि॒ष॒त: । शिर॑: । अपि॑ । वृ॒श्चा॒मि॒ । ओज॑सा ॥६.१॥
स्वर रहित मन्त्र
अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः। अपि वृश्चाम्योजसा ॥
स्वर रहित पद पाठअरातिऽयो: । भ्रातृव्यस्य । दु:ऽहार्द: । द्विषत: । शिर: । अपि । वृश्चामि । ओजसा ॥६.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 1
Subject - Vanaspatih - Phālamaņij - Apah
Translation -
Mightily I hack off the head of my inimical cousin, ill-wisher and hateful.